Declension table of ?śauryavardhana

Deva

NeuterSingularDualPlural
Nominativeśauryavardhanam śauryavardhane śauryavardhanāni
Vocativeśauryavardhana śauryavardhane śauryavardhanāni
Accusativeśauryavardhanam śauryavardhane śauryavardhanāni
Instrumentalśauryavardhanena śauryavardhanābhyām śauryavardhanaiḥ
Dativeśauryavardhanāya śauryavardhanābhyām śauryavardhanebhyaḥ
Ablativeśauryavardhanāt śauryavardhanābhyām śauryavardhanebhyaḥ
Genitiveśauryavardhanasya śauryavardhanayoḥ śauryavardhanānām
Locativeśauryavardhane śauryavardhanayoḥ śauryavardhaneṣu

Compound śauryavardhana -

Adverb -śauryavardhanam -śauryavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria