Declension table of ?śauryavardhana

Deva

MasculineSingularDualPlural
Nominativeśauryavardhanaḥ śauryavardhanau śauryavardhanāḥ
Vocativeśauryavardhana śauryavardhanau śauryavardhanāḥ
Accusativeśauryavardhanam śauryavardhanau śauryavardhanān
Instrumentalśauryavardhanena śauryavardhanābhyām śauryavardhanaiḥ śauryavardhanebhiḥ
Dativeśauryavardhanāya śauryavardhanābhyām śauryavardhanebhyaḥ
Ablativeśauryavardhanāt śauryavardhanābhyām śauryavardhanebhyaḥ
Genitiveśauryavardhanasya śauryavardhanayoḥ śauryavardhanānām
Locativeśauryavardhane śauryavardhanayoḥ śauryavardhaneṣu

Compound śauryavardhana -

Adverb -śauryavardhanam -śauryavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria