Declension table of ?śauryaudaryaśṛṅgāramayī

Deva

FeminineSingularDualPlural
Nominativeśauryaudaryaśṛṅgāramayī śauryaudaryaśṛṅgāramayyau śauryaudaryaśṛṅgāramayyaḥ
Vocativeśauryaudaryaśṛṅgāramayi śauryaudaryaśṛṅgāramayyau śauryaudaryaśṛṅgāramayyaḥ
Accusativeśauryaudaryaśṛṅgāramayīm śauryaudaryaśṛṅgāramayyau śauryaudaryaśṛṅgāramayīḥ
Instrumentalśauryaudaryaśṛṅgāramayyā śauryaudaryaśṛṅgāramayībhyām śauryaudaryaśṛṅgāramayībhiḥ
Dativeśauryaudaryaśṛṅgāramayyai śauryaudaryaśṛṅgāramayībhyām śauryaudaryaśṛṅgāramayībhyaḥ
Ablativeśauryaudaryaśṛṅgāramayyāḥ śauryaudaryaśṛṅgāramayībhyām śauryaudaryaśṛṅgāramayībhyaḥ
Genitiveśauryaudaryaśṛṅgāramayyāḥ śauryaudaryaśṛṅgāramayyoḥ śauryaudaryaśṛṅgāramayīṇām
Locativeśauryaudaryaśṛṅgāramayyām śauryaudaryaśṛṅgāramayyoḥ śauryaudaryaśṛṅgāramayīṣu

Compound śauryaudaryaśṛṅgāramayi - śauryaudaryaśṛṅgāramayī -

Adverb -śauryaudaryaśṛṅgāramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria