Declension table of ?śauryaudaryaśṛṅgāramaya

Deva

MasculineSingularDualPlural
Nominativeśauryaudaryaśṛṅgāramayaḥ śauryaudaryaśṛṅgāramayau śauryaudaryaśṛṅgāramayāḥ
Vocativeśauryaudaryaśṛṅgāramaya śauryaudaryaśṛṅgāramayau śauryaudaryaśṛṅgāramayāḥ
Accusativeśauryaudaryaśṛṅgāramayam śauryaudaryaśṛṅgāramayau śauryaudaryaśṛṅgāramayān
Instrumentalśauryaudaryaśṛṅgāramayeṇa śauryaudaryaśṛṅgāramayābhyām śauryaudaryaśṛṅgāramayaiḥ śauryaudaryaśṛṅgāramayebhiḥ
Dativeśauryaudaryaśṛṅgāramayāya śauryaudaryaśṛṅgāramayābhyām śauryaudaryaśṛṅgāramayebhyaḥ
Ablativeśauryaudaryaśṛṅgāramayāt śauryaudaryaśṛṅgāramayābhyām śauryaudaryaśṛṅgāramayebhyaḥ
Genitiveśauryaudaryaśṛṅgāramayasya śauryaudaryaśṛṅgāramayayoḥ śauryaudaryaśṛṅgāramayāṇām
Locativeśauryaudaryaśṛṅgāramaye śauryaudaryaśṛṅgāramayayoḥ śauryaudaryaśṛṅgāramayeṣu

Compound śauryaudaryaśṛṅgāramaya -

Adverb -śauryaudaryaśṛṅgāramayam -śauryaudaryaśṛṅgāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria