Declension table of ?śauryasāgara

Deva

MasculineSingularDualPlural
Nominativeśauryasāgaraḥ śauryasāgarau śauryasāgarāḥ
Vocativeśauryasāgara śauryasāgarau śauryasāgarāḥ
Accusativeśauryasāgaram śauryasāgarau śauryasāgarān
Instrumentalśauryasāgareṇa śauryasāgarābhyām śauryasāgaraiḥ śauryasāgarebhiḥ
Dativeśauryasāgarāya śauryasāgarābhyām śauryasāgarebhyaḥ
Ablativeśauryasāgarāt śauryasāgarābhyām śauryasāgarebhyaḥ
Genitiveśauryasāgarasya śauryasāgarayoḥ śauryasāgarāṇām
Locativeśauryasāgare śauryasāgarayoḥ śauryasāgareṣu

Compound śauryasāgara -

Adverb -śauryasāgaram -śauryasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria