Declension table of ?śauryādimat

Deva

MasculineSingularDualPlural
Nominativeśauryādimān śauryādimantau śauryādimantaḥ
Vocativeśauryādiman śauryādimantau śauryādimantaḥ
Accusativeśauryādimantam śauryādimantau śauryādimataḥ
Instrumentalśauryādimatā śauryādimadbhyām śauryādimadbhiḥ
Dativeśauryādimate śauryādimadbhyām śauryādimadbhyaḥ
Ablativeśauryādimataḥ śauryādimadbhyām śauryādimadbhyaḥ
Genitiveśauryādimataḥ śauryādimatoḥ śauryādimatām
Locativeśauryādimati śauryādimatoḥ śauryādimatsu

Compound śauryādimat -

Adverb -śauryādimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria