Declension table of ?śaurpaṇāyya

Deva

MasculineSingularDualPlural
Nominativeśaurpaṇāyyaḥ śaurpaṇāyyau śaurpaṇāyyāḥ
Vocativeśaurpaṇāyya śaurpaṇāyyau śaurpaṇāyyāḥ
Accusativeśaurpaṇāyyam śaurpaṇāyyau śaurpaṇāyyān
Instrumentalśaurpaṇāyyena śaurpaṇāyyābhyām śaurpaṇāyyaiḥ śaurpaṇāyyebhiḥ
Dativeśaurpaṇāyyāya śaurpaṇāyyābhyām śaurpaṇāyyebhyaḥ
Ablativeśaurpaṇāyyāt śaurpaṇāyyābhyām śaurpaṇāyyebhyaḥ
Genitiveśaurpaṇāyyasya śaurpaṇāyyayoḥ śaurpaṇāyyānām
Locativeśaurpaṇāyye śaurpaṇāyyayoḥ śaurpaṇāyyeṣu

Compound śaurpaṇāyya -

Adverb -śaurpaṇāyyam -śaurpaṇāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria