Declension table of ?śaunikaśāstra

Deva

NeuterSingularDualPlural
Nominativeśaunikaśāstram śaunikaśāstre śaunikaśāstrāṇi
Vocativeśaunikaśāstra śaunikaśāstre śaunikaśāstrāṇi
Accusativeśaunikaśāstram śaunikaśāstre śaunikaśāstrāṇi
Instrumentalśaunikaśāstreṇa śaunikaśāstrābhyām śaunikaśāstraiḥ
Dativeśaunikaśāstrāya śaunikaśāstrābhyām śaunikaśāstrebhyaḥ
Ablativeśaunikaśāstrāt śaunikaśāstrābhyām śaunikaśāstrebhyaḥ
Genitiveśaunikaśāstrasya śaunikaśāstrayoḥ śaunikaśāstrāṇām
Locativeśaunikaśāstre śaunikaśāstrayoḥ śaunikaśāstreṣu

Compound śaunikaśāstra -

Adverb -śaunikaśāstram -śaunikaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria