Declension table of ?śaunakīyasvarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśaunakīyasvarāṣṭakam śaunakīyasvarāṣṭake śaunakīyasvarāṣṭakāni
Vocativeśaunakīyasvarāṣṭaka śaunakīyasvarāṣṭake śaunakīyasvarāṣṭakāni
Accusativeśaunakīyasvarāṣṭakam śaunakīyasvarāṣṭake śaunakīyasvarāṣṭakāni
Instrumentalśaunakīyasvarāṣṭakena śaunakīyasvarāṣṭakābhyām śaunakīyasvarāṣṭakaiḥ
Dativeśaunakīyasvarāṣṭakāya śaunakīyasvarāṣṭakābhyām śaunakīyasvarāṣṭakebhyaḥ
Ablativeśaunakīyasvarāṣṭakāt śaunakīyasvarāṣṭakābhyām śaunakīyasvarāṣṭakebhyaḥ
Genitiveśaunakīyasvarāṣṭakasya śaunakīyasvarāṣṭakayoḥ śaunakīyasvarāṣṭakānām
Locativeśaunakīyasvarāṣṭake śaunakīyasvarāṣṭakayoḥ śaunakīyasvarāṣṭakeṣu

Compound śaunakīyasvarāṣṭaka -

Adverb -śaunakīyasvarāṣṭakam -śaunakīyasvarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria