Declension table of ?śaunakīyaprayoga

Deva

MasculineSingularDualPlural
Nominativeśaunakīyaprayogaḥ śaunakīyaprayogau śaunakīyaprayogāḥ
Vocativeśaunakīyaprayoga śaunakīyaprayogau śaunakīyaprayogāḥ
Accusativeśaunakīyaprayogam śaunakīyaprayogau śaunakīyaprayogān
Instrumentalśaunakīyaprayogeṇa śaunakīyaprayogābhyām śaunakīyaprayogaiḥ śaunakīyaprayogebhiḥ
Dativeśaunakīyaprayogāya śaunakīyaprayogābhyām śaunakīyaprayogebhyaḥ
Ablativeśaunakīyaprayogāt śaunakīyaprayogābhyām śaunakīyaprayogebhyaḥ
Genitiveśaunakīyaprayogasya śaunakīyaprayogayoḥ śaunakīyaprayogāṇām
Locativeśaunakīyaprayoge śaunakīyaprayogayoḥ śaunakīyaprayogeṣu

Compound śaunakīyaprayoga -

Adverb -śaunakīyaprayogam -śaunakīyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria