Declension table of ?śaunakīyacaraṇa

Deva

NeuterSingularDualPlural
Nominativeśaunakīyacaraṇam śaunakīyacaraṇe śaunakīyacaraṇāni
Vocativeśaunakīyacaraṇa śaunakīyacaraṇe śaunakīyacaraṇāni
Accusativeśaunakīyacaraṇam śaunakīyacaraṇe śaunakīyacaraṇāni
Instrumentalśaunakīyacaraṇena śaunakīyacaraṇābhyām śaunakīyacaraṇaiḥ
Dativeśaunakīyacaraṇāya śaunakīyacaraṇābhyām śaunakīyacaraṇebhyaḥ
Ablativeśaunakīyacaraṇāt śaunakīyacaraṇābhyām śaunakīyacaraṇebhyaḥ
Genitiveśaunakīyacaraṇasya śaunakīyacaraṇayoḥ śaunakīyacaraṇānām
Locativeśaunakīyacaraṇe śaunakīyacaraṇayoḥ śaunakīyacaraṇeṣu

Compound śaunakīyacaraṇa -

Adverb -śaunakīyacaraṇam -śaunakīyacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria