Declension table of ?śaunakagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativeśaunakagṛhyasūtram śaunakagṛhyasūtre śaunakagṛhyasūtrāṇi
Vocativeśaunakagṛhyasūtra śaunakagṛhyasūtre śaunakagṛhyasūtrāṇi
Accusativeśaunakagṛhyasūtram śaunakagṛhyasūtre śaunakagṛhyasūtrāṇi
Instrumentalśaunakagṛhyasūtreṇa śaunakagṛhyasūtrābhyām śaunakagṛhyasūtraiḥ
Dativeśaunakagṛhyasūtrāya śaunakagṛhyasūtrābhyām śaunakagṛhyasūtrebhyaḥ
Ablativeśaunakagṛhyasūtrāt śaunakagṛhyasūtrābhyām śaunakagṛhyasūtrebhyaḥ
Genitiveśaunakagṛhyasūtrasya śaunakagṛhyasūtrayoḥ śaunakagṛhyasūtrāṇām
Locativeśaunakagṛhyasūtre śaunakagṛhyasūtrayoḥ śaunakagṛhyasūtreṣu

Compound śaunakagṛhyasūtra -

Adverb -śaunakagṛhyasūtram -śaunakagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria