Declension table of ?śaunakagṛhyapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśaunakagṛhyapariśiṣṭam śaunakagṛhyapariśiṣṭe śaunakagṛhyapariśiṣṭāni
Vocativeśaunakagṛhyapariśiṣṭa śaunakagṛhyapariśiṣṭe śaunakagṛhyapariśiṣṭāni
Accusativeśaunakagṛhyapariśiṣṭam śaunakagṛhyapariśiṣṭe śaunakagṛhyapariśiṣṭāni
Instrumentalśaunakagṛhyapariśiṣṭena śaunakagṛhyapariśiṣṭābhyām śaunakagṛhyapariśiṣṭaiḥ
Dativeśaunakagṛhyapariśiṣṭāya śaunakagṛhyapariśiṣṭābhyām śaunakagṛhyapariśiṣṭebhyaḥ
Ablativeśaunakagṛhyapariśiṣṭāt śaunakagṛhyapariśiṣṭābhyām śaunakagṛhyapariśiṣṭebhyaḥ
Genitiveśaunakagṛhyapariśiṣṭasya śaunakagṛhyapariśiṣṭayoḥ śaunakagṛhyapariśiṣṭānām
Locativeśaunakagṛhyapariśiṣṭe śaunakagṛhyapariśiṣṭayoḥ śaunakagṛhyapariśiṣṭeṣu

Compound śaunakagṛhyapariśiṣṭa -

Adverb -śaunakagṛhyapariśiṣṭam -śaunakagṛhyapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria