Declension table of ?śaunakāyana

Deva

MasculineSingularDualPlural
Nominativeśaunakāyanaḥ śaunakāyanau śaunakāyanāḥ
Vocativeśaunakāyana śaunakāyanau śaunakāyanāḥ
Accusativeśaunakāyanam śaunakāyanau śaunakāyanān
Instrumentalśaunakāyanena śaunakāyanābhyām śaunakāyanaiḥ śaunakāyanebhiḥ
Dativeśaunakāyanāya śaunakāyanābhyām śaunakāyanebhyaḥ
Ablativeśaunakāyanāt śaunakāyanābhyām śaunakāyanebhyaḥ
Genitiveśaunakāyanasya śaunakāyanayoḥ śaunakāyanānām
Locativeśaunakāyane śaunakāyanayoḥ śaunakāyaneṣu

Compound śaunakāyana -

Adverb -śaunakāyanam -śaunakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria