Declension table of ?śaunakātharvaṇasūtra

Deva

NeuterSingularDualPlural
Nominativeśaunakātharvaṇasūtram śaunakātharvaṇasūtre śaunakātharvaṇasūtrāṇi
Vocativeśaunakātharvaṇasūtra śaunakātharvaṇasūtre śaunakātharvaṇasūtrāṇi
Accusativeśaunakātharvaṇasūtram śaunakātharvaṇasūtre śaunakātharvaṇasūtrāṇi
Instrumentalśaunakātharvaṇasūtreṇa śaunakātharvaṇasūtrābhyām śaunakātharvaṇasūtraiḥ
Dativeśaunakātharvaṇasūtrāya śaunakātharvaṇasūtrābhyām śaunakātharvaṇasūtrebhyaḥ
Ablativeśaunakātharvaṇasūtrāt śaunakātharvaṇasūtrābhyām śaunakātharvaṇasūtrebhyaḥ
Genitiveśaunakātharvaṇasūtrasya śaunakātharvaṇasūtrayoḥ śaunakātharvaṇasūtrāṇām
Locativeśaunakātharvaṇasūtre śaunakātharvaṇasūtrayoḥ śaunakātharvaṇasūtreṣu

Compound śaunakātharvaṇasūtra -

Adverb -śaunakātharvaṇasūtram -śaunakātharvaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria