Declension table of ?śaulkāyani

Deva

MasculineSingularDualPlural
Nominativeśaulkāyaniḥ śaulkāyanī śaulkāyanayaḥ
Vocativeśaulkāyane śaulkāyanī śaulkāyanayaḥ
Accusativeśaulkāyanim śaulkāyanī śaulkāyanīn
Instrumentalśaulkāyaninā śaulkāyanibhyām śaulkāyanibhiḥ
Dativeśaulkāyanaye śaulkāyanibhyām śaulkāyanibhyaḥ
Ablativeśaulkāyaneḥ śaulkāyanibhyām śaulkāyanibhyaḥ
Genitiveśaulkāyaneḥ śaulkāyanyoḥ śaulkāyanīnām
Locativeśaulkāyanau śaulkāyanyoḥ śaulkāyaniṣu

Compound śaulkāyani -

Adverb -śaulkāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria