Declension table of ?śaulka

Deva

MasculineSingularDualPlural
Nominativeśaulkaḥ śaulkau śaulkāḥ
Vocativeśaulka śaulkau śaulkāḥ
Accusativeśaulkam śaulkau śaulkān
Instrumentalśaulkena śaulkābhyām śaulkaiḥ śaulkebhiḥ
Dativeśaulkāya śaulkābhyām śaulkebhyaḥ
Ablativeśaulkāt śaulkābhyām śaulkebhyaḥ
Genitiveśaulkasya śaulkayoḥ śaulkānām
Locativeśaulke śaulkayoḥ śaulkeṣu

Compound śaulka -

Adverb -śaulkam -śaulkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria