Declension table of ?śaukta

Deva

NeuterSingularDualPlural
Nominativeśauktam śaukte śauktāni
Vocativeśaukta śaukte śauktāni
Accusativeśauktam śaukte śauktāni
Instrumentalśauktena śauktābhyām śauktaiḥ
Dativeśauktāya śauktābhyām śauktebhyaḥ
Ablativeśauktāt śauktābhyām śauktebhyaḥ
Genitiveśauktasya śauktayoḥ śauktānām
Locativeśaukte śauktayoḥ śaukteṣu

Compound śaukta -

Adverb -śauktam -śauktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria