Declension table of ?śaukta

Deva

MasculineSingularDualPlural
Nominativeśauktaḥ śauktau śauktāḥ
Vocativeśaukta śauktau śauktāḥ
Accusativeśauktam śauktau śauktān
Instrumentalśauktena śauktābhyām śauktaiḥ śauktebhiḥ
Dativeśauktāya śauktābhyām śauktebhyaḥ
Ablativeśauktāt śauktābhyām śauktebhyaḥ
Genitiveśauktasya śauktayoḥ śauktānām
Locativeśaukte śauktayoḥ śaukteṣu

Compound śaukta -

Adverb -śauktam -śauktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria