Declension table of ?śaukrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaukrāyaṇaḥ śaukrāyaṇau śaukrāyaṇāḥ
Vocativeśaukrāyaṇa śaukrāyaṇau śaukrāyaṇāḥ
Accusativeśaukrāyaṇam śaukrāyaṇau śaukrāyaṇān
Instrumentalśaukrāyaṇena śaukrāyaṇābhyām śaukrāyaṇaiḥ śaukrāyaṇebhiḥ
Dativeśaukrāyaṇāya śaukrāyaṇābhyām śaukrāyaṇebhyaḥ
Ablativeśaukrāyaṇāt śaukrāyaṇābhyām śaukrāyaṇebhyaḥ
Genitiveśaukrāyaṇasya śaukrāyaṇayoḥ śaukrāyaṇānām
Locativeśaukrāyaṇe śaukrāyaṇayoḥ śaukrāyaṇeṣu

Compound śaukrāyaṇa -

Adverb -śaukrāyaṇam -śaukrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria