Declension table of ?śauklya

Deva

NeuterSingularDualPlural
Nominativeśauklyam śauklye śauklyāni
Vocativeśauklya śauklye śauklyāni
Accusativeśauklyam śauklye śauklyāni
Instrumentalśauklyena śauklyābhyām śauklyaiḥ
Dativeśauklyāya śauklyābhyām śauklyebhyaḥ
Ablativeśauklyāt śauklyābhyām śauklyebhyaḥ
Genitiveśauklyasya śauklyayoḥ śauklyānām
Locativeśauklye śauklyayoḥ śauklyeṣu

Compound śauklya -

Adverb -śauklyam -śauklyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria