Declension table of ?śauklikeya

Deva

MasculineSingularDualPlural
Nominativeśauklikeyaḥ śauklikeyau śauklikeyāḥ
Vocativeśauklikeya śauklikeyau śauklikeyāḥ
Accusativeśauklikeyam śauklikeyau śauklikeyān
Instrumentalśauklikeyena śauklikeyābhyām śauklikeyaiḥ śauklikeyebhiḥ
Dativeśauklikeyāya śauklikeyābhyām śauklikeyebhyaḥ
Ablativeśauklikeyāt śauklikeyābhyām śauklikeyebhyaḥ
Genitiveśauklikeyasya śauklikeyayoḥ śauklikeyānām
Locativeśauklikeye śauklikeyayoḥ śauklikeyeṣu

Compound śauklikeya -

Adverb -śauklikeyam -śauklikeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria