Declension table of ?śauṅgīyā

Deva

FeminineSingularDualPlural
Nominativeśauṅgīyā śauṅgīye śauṅgīyāḥ
Vocativeśauṅgīye śauṅgīye śauṅgīyāḥ
Accusativeśauṅgīyām śauṅgīye śauṅgīyāḥ
Instrumentalśauṅgīyayā śauṅgīyābhyām śauṅgīyābhiḥ
Dativeśauṅgīyāyai śauṅgīyābhyām śauṅgīyābhyaḥ
Ablativeśauṅgīyāyāḥ śauṅgīyābhyām śauṅgīyābhyaḥ
Genitiveśauṅgīyāyāḥ śauṅgīyayoḥ śauṅgīyānām
Locativeśauṅgīyāyām śauṅgīyayoḥ śauṅgīyāsu

Adverb -śauṅgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria