Declension table of ?śauṅgīya

Deva

NeuterSingularDualPlural
Nominativeśauṅgīyam śauṅgīye śauṅgīyāni
Vocativeśauṅgīya śauṅgīye śauṅgīyāni
Accusativeśauṅgīyam śauṅgīye śauṅgīyāni
Instrumentalśauṅgīyena śauṅgīyābhyām śauṅgīyaiḥ
Dativeśauṅgīyāya śauṅgīyābhyām śauṅgīyebhyaḥ
Ablativeśauṅgīyāt śauṅgīyābhyām śauṅgīyebhyaḥ
Genitiveśauṅgīyasya śauṅgīyayoḥ śauṅgīyānām
Locativeśauṅgīye śauṅgīyayoḥ śauṅgīyeṣu

Compound śauṅgīya -

Adverb -śauṅgīyam -śauṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria