Declension table of ?śauṅgīputra

Deva

MasculineSingularDualPlural
Nominativeśauṅgīputraḥ śauṅgīputrau śauṅgīputrāḥ
Vocativeśauṅgīputra śauṅgīputrau śauṅgīputrāḥ
Accusativeśauṅgīputram śauṅgīputrau śauṅgīputrān
Instrumentalśauṅgīputreṇa śauṅgīputrābhyām śauṅgīputraiḥ śauṅgīputrebhiḥ
Dativeśauṅgīputrāya śauṅgīputrābhyām śauṅgīputrebhyaḥ
Ablativeśauṅgīputrāt śauṅgīputrābhyām śauṅgīputrebhyaḥ
Genitiveśauṅgīputrasya śauṅgīputrayoḥ śauṅgīputrāṇām
Locativeśauṅgīputre śauṅgīputrayoḥ śauṅgīputreṣu

Compound śauṅgīputra -

Adverb -śauṅgīputram -śauṅgīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria