Declension table of ?śauṅgāyani

Deva

MasculineSingularDualPlural
Nominativeśauṅgāyaniḥ śauṅgāyanī śauṅgāyanayaḥ
Vocativeśauṅgāyane śauṅgāyanī śauṅgāyanayaḥ
Accusativeśauṅgāyanim śauṅgāyanī śauṅgāyanīn
Instrumentalśauṅgāyaninā śauṅgāyanibhyām śauṅgāyanibhiḥ
Dativeśauṅgāyanaye śauṅgāyanibhyām śauṅgāyanibhyaḥ
Ablativeśauṅgāyaneḥ śauṅgāyanibhyām śauṅgāyanibhyaḥ
Genitiveśauṅgāyaneḥ śauṅgāyanyoḥ śauṅgāyanīnām
Locativeśauṅgāyanau śauṅgāyanyoḥ śauṅgāyaniṣu

Compound śauṅgāyani -

Adverb -śauṅgāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria