Declension table of ?śaudrakāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaudrakāyaṇaḥ śaudrakāyaṇau śaudrakāyaṇāḥ
Vocativeśaudrakāyaṇa śaudrakāyaṇau śaudrakāyaṇāḥ
Accusativeśaudrakāyaṇam śaudrakāyaṇau śaudrakāyaṇān
Instrumentalśaudrakāyaṇena śaudrakāyaṇābhyām śaudrakāyaṇaiḥ śaudrakāyaṇebhiḥ
Dativeśaudrakāyaṇāya śaudrakāyaṇābhyām śaudrakāyaṇebhyaḥ
Ablativeśaudrakāyaṇāt śaudrakāyaṇābhyām śaudrakāyaṇebhyaḥ
Genitiveśaudrakāyaṇasya śaudrakāyaṇayoḥ śaudrakāyaṇānām
Locativeśaudrakāyaṇe śaudrakāyaṇayoḥ śaudrakāyaṇeṣu

Compound śaudrakāyaṇa -

Adverb -śaudrakāyaṇam -śaudrakāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria