Declension table of ?śaudrāyaṇabhakta

Deva

NeuterSingularDualPlural
Nominativeśaudrāyaṇabhaktam śaudrāyaṇabhakte śaudrāyaṇabhaktāni
Vocativeśaudrāyaṇabhakta śaudrāyaṇabhakte śaudrāyaṇabhaktāni
Accusativeśaudrāyaṇabhaktam śaudrāyaṇabhakte śaudrāyaṇabhaktāni
Instrumentalśaudrāyaṇabhaktena śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktaiḥ
Dativeśaudrāyaṇabhaktāya śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktebhyaḥ
Ablativeśaudrāyaṇabhaktāt śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktebhyaḥ
Genitiveśaudrāyaṇabhaktasya śaudrāyaṇabhaktayoḥ śaudrāyaṇabhaktānām
Locativeśaudrāyaṇabhakte śaudrāyaṇabhaktayoḥ śaudrāyaṇabhakteṣu

Compound śaudrāyaṇabhakta -

Adverb -śaudrāyaṇabhaktam -śaudrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria