Declension table of ?śaudrāyaṇabhakta

Deva

MasculineSingularDualPlural
Nominativeśaudrāyaṇabhaktaḥ śaudrāyaṇabhaktau śaudrāyaṇabhaktāḥ
Vocativeśaudrāyaṇabhakta śaudrāyaṇabhaktau śaudrāyaṇabhaktāḥ
Accusativeśaudrāyaṇabhaktam śaudrāyaṇabhaktau śaudrāyaṇabhaktān
Instrumentalśaudrāyaṇabhaktena śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktaiḥ śaudrāyaṇabhaktebhiḥ
Dativeśaudrāyaṇabhaktāya śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktebhyaḥ
Ablativeśaudrāyaṇabhaktāt śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktebhyaḥ
Genitiveśaudrāyaṇabhaktasya śaudrāyaṇabhaktayoḥ śaudrāyaṇabhaktānām
Locativeśaudrāyaṇabhakte śaudrāyaṇabhaktayoḥ śaudrāyaṇabhakteṣu

Compound śaudrāyaṇabhakta -

Adverb -śaudrāyaṇabhaktam -śaudrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria