Declension table of ?śaudrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaudrāyaṇaḥ śaudrāyaṇau śaudrāyaṇāḥ
Vocativeśaudrāyaṇa śaudrāyaṇau śaudrāyaṇāḥ
Accusativeśaudrāyaṇam śaudrāyaṇau śaudrāyaṇān
Instrumentalśaudrāyaṇena śaudrāyaṇābhyām śaudrāyaṇaiḥ śaudrāyaṇebhiḥ
Dativeśaudrāyaṇāya śaudrāyaṇābhyām śaudrāyaṇebhyaḥ
Ablativeśaudrāyaṇāt śaudrāyaṇābhyām śaudrāyaṇebhyaḥ
Genitiveśaudrāyaṇasya śaudrāyaṇayoḥ śaudrāyaṇānām
Locativeśaudrāyaṇe śaudrāyaṇayoḥ śaudrāyaṇeṣu

Compound śaudrāyaṇa -

Adverb -śaudrāyaṇam -śaudrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria