Declension table of ?śauddhākṣarā

Deva

FeminineSingularDualPlural
Nominativeśauddhākṣarā śauddhākṣare śauddhākṣarāḥ
Vocativeśauddhākṣare śauddhākṣare śauddhākṣarāḥ
Accusativeśauddhākṣarām śauddhākṣare śauddhākṣarāḥ
Instrumentalśauddhākṣarayā śauddhākṣarābhyām śauddhākṣarābhiḥ
Dativeśauddhākṣarāyai śauddhākṣarābhyām śauddhākṣarābhyaḥ
Ablativeśauddhākṣarāyāḥ śauddhākṣarābhyām śauddhākṣarābhyaḥ
Genitiveśauddhākṣarāyāḥ śauddhākṣarayoḥ śauddhākṣarāṇām
Locativeśauddhākṣarāyām śauddhākṣarayoḥ śauddhākṣarāsu

Adverb -śauddhākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria