Declension table of ?śauddhākṣara

Deva

NeuterSingularDualPlural
Nominativeśauddhākṣaram śauddhākṣare śauddhākṣarāṇi
Vocativeśauddhākṣara śauddhākṣare śauddhākṣarāṇi
Accusativeśauddhākṣaram śauddhākṣare śauddhākṣarāṇi
Instrumentalśauddhākṣareṇa śauddhākṣarābhyām śauddhākṣaraiḥ
Dativeśauddhākṣarāya śauddhākṣarābhyām śauddhākṣarebhyaḥ
Ablativeśauddhākṣarāt śauddhākṣarābhyām śauddhākṣarebhyaḥ
Genitiveśauddhākṣarasya śauddhākṣarayoḥ śauddhākṣarāṇām
Locativeśauddhākṣare śauddhākṣarayoḥ śauddhākṣareṣu

Compound śauddhākṣara -

Adverb -śauddhākṣaram -śauddhākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria