Declension table of ?śaucavat

Deva

MasculineSingularDualPlural
Nominativeśaucavān śaucavantau śaucavantaḥ
Vocativeśaucavan śaucavantau śaucavantaḥ
Accusativeśaucavantam śaucavantau śaucavataḥ
Instrumentalśaucavatā śaucavadbhyām śaucavadbhiḥ
Dativeśaucavate śaucavadbhyām śaucavadbhyaḥ
Ablativeśaucavataḥ śaucavadbhyām śaucavadbhyaḥ
Genitiveśaucavataḥ śaucavatoḥ śaucavatām
Locativeśaucavati śaucavatoḥ śaucavatsu

Compound śaucavat -

Adverb -śaucavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria