Declension table of ?śaucatva

Deva

NeuterSingularDualPlural
Nominativeśaucatvam śaucatve śaucatvāni
Vocativeśaucatva śaucatve śaucatvāni
Accusativeśaucatvam śaucatve śaucatvāni
Instrumentalśaucatvena śaucatvābhyām śaucatvaiḥ
Dativeśaucatvāya śaucatvābhyām śaucatvebhyaḥ
Ablativeśaucatvāt śaucatvābhyām śaucatvebhyaḥ
Genitiveśaucatvasya śaucatvayoḥ śaucatvānām
Locativeśaucatve śaucatvayoḥ śaucatveṣu

Compound śaucatva -

Adverb -śaucatvam -śaucatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria