Declension table of ?śaucakūpa

Deva

MasculineSingularDualPlural
Nominativeśaucakūpaḥ śaucakūpau śaucakūpāḥ
Vocativeśaucakūpa śaucakūpau śaucakūpāḥ
Accusativeśaucakūpam śaucakūpau śaucakūpān
Instrumentalśaucakūpena śaucakūpābhyām śaucakūpaiḥ śaucakūpebhiḥ
Dativeśaucakūpāya śaucakūpābhyām śaucakūpebhyaḥ
Ablativeśaucakūpāt śaucakūpābhyām śaucakūpebhyaḥ
Genitiveśaucakūpasya śaucakūpayoḥ śaucakūpānām
Locativeśaucakūpe śaucakūpayoḥ śaucakūpeṣu

Compound śaucakūpa -

Adverb -śaucakūpam -śaucakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria