Declension table of ?śaucakīya

Deva

NeuterSingularDualPlural
Nominativeśaucakīyam śaucakīye śaucakīyāni
Vocativeśaucakīya śaucakīye śaucakīyāni
Accusativeśaucakīyam śaucakīye śaucakīyāni
Instrumentalśaucakīyena śaucakīyābhyām śaucakīyaiḥ
Dativeśaucakīyāya śaucakīyābhyām śaucakīyebhyaḥ
Ablativeśaucakīyāt śaucakīyābhyām śaucakīyebhyaḥ
Genitiveśaucakīyasya śaucakīyayoḥ śaucakīyānām
Locativeśaucakīye śaucakīyayoḥ śaucakīyeṣu

Compound śaucakīya -

Adverb -śaucakīyam -śaucakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria