Declension table of ?śaubhuśubhā

Deva

FeminineSingularDualPlural
Nominativeśaubhuśubhā śaubhuśubhe śaubhuśubhāḥ
Vocativeśaubhuśubhe śaubhuśubhe śaubhuśubhāḥ
Accusativeśaubhuśubhām śaubhuśubhe śaubhuśubhāḥ
Instrumentalśaubhuśubhayā śaubhuśubhābhyām śaubhuśubhābhiḥ
Dativeśaubhuśubhāyai śaubhuśubhābhyām śaubhuśubhābhyaḥ
Ablativeśaubhuśubhāyāḥ śaubhuśubhābhyām śaubhuśubhābhyaḥ
Genitiveśaubhuśubhāyāḥ śaubhuśubhayoḥ śaubhuśubhānām
Locativeśaubhuśubhāyām śaubhuśubhayoḥ śaubhuśubhāsu

Adverb -śaubhuśubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria