Declension table of ?śaubhuśubha

Deva

MasculineSingularDualPlural
Nominativeśaubhuśubhaḥ śaubhuśubhau śaubhuśubhāḥ
Vocativeśaubhuśubha śaubhuśubhau śaubhuśubhāḥ
Accusativeśaubhuśubham śaubhuśubhau śaubhuśubhān
Instrumentalśaubhuśubhena śaubhuśubhābhyām śaubhuśubhaiḥ śaubhuśubhebhiḥ
Dativeśaubhuśubhāya śaubhuśubhābhyām śaubhuśubhebhyaḥ
Ablativeśaubhuśubhāt śaubhuśubhābhyām śaubhuśubhebhyaḥ
Genitiveśaubhuśubhasya śaubhuśubhayoḥ śaubhuśubhānām
Locativeśaubhuśubhe śaubhuśubhayoḥ śaubhuśubheṣu

Compound śaubhuśubha -

Adverb -śaubhuśubham -śaubhuśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria