Declension table of ?śaubhrya

Deva

MasculineSingularDualPlural
Nominativeśaubhryaḥ śaubhryau śaubhryāḥ
Vocativeśaubhrya śaubhryau śaubhryāḥ
Accusativeśaubhryam śaubhryau śaubhryān
Instrumentalśaubhryeṇa śaubhryābhyām śaubhryaiḥ śaubhryebhiḥ
Dativeśaubhryāya śaubhryābhyām śaubhryebhyaḥ
Ablativeśaubhryāt śaubhryābhyām śaubhryebhyaḥ
Genitiveśaubhryasya śaubhryayoḥ śaubhryāṇām
Locativeśaubhrye śaubhryayoḥ śaubhryeṣu

Compound śaubhrya -

Adverb -śaubhryam -śaubhryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria