Declension table of ?śaubhrāyaṇabhakta

Deva

NeuterSingularDualPlural
Nominativeśaubhrāyaṇabhaktam śaubhrāyaṇabhakte śaubhrāyaṇabhaktāni
Vocativeśaubhrāyaṇabhakta śaubhrāyaṇabhakte śaubhrāyaṇabhaktāni
Accusativeśaubhrāyaṇabhaktam śaubhrāyaṇabhakte śaubhrāyaṇabhaktāni
Instrumentalśaubhrāyaṇabhaktena śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktaiḥ
Dativeśaubhrāyaṇabhaktāya śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktebhyaḥ
Ablativeśaubhrāyaṇabhaktāt śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktebhyaḥ
Genitiveśaubhrāyaṇabhaktasya śaubhrāyaṇabhaktayoḥ śaubhrāyaṇabhaktānām
Locativeśaubhrāyaṇabhakte śaubhrāyaṇabhaktayoḥ śaubhrāyaṇabhakteṣu

Compound śaubhrāyaṇabhakta -

Adverb -śaubhrāyaṇabhaktam -śaubhrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria