Declension table of ?śaubhrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaubhrāyaṇaḥ śaubhrāyaṇau śaubhrāyaṇāḥ
Vocativeśaubhrāyaṇa śaubhrāyaṇau śaubhrāyaṇāḥ
Accusativeśaubhrāyaṇam śaubhrāyaṇau śaubhrāyaṇān
Instrumentalśaubhrāyaṇena śaubhrāyaṇābhyām śaubhrāyaṇaiḥ śaubhrāyaṇebhiḥ
Dativeśaubhrāyaṇāya śaubhrāyaṇābhyām śaubhrāyaṇebhyaḥ
Ablativeśaubhrāyaṇāt śaubhrāyaṇābhyām śaubhrāyaṇebhyaḥ
Genitiveśaubhrāyaṇasya śaubhrāyaṇayoḥ śaubhrāyaṇānām
Locativeśaubhrāyaṇe śaubhrāyaṇayoḥ śaubhrāyaṇeṣu

Compound śaubhrāyaṇa -

Adverb -śaubhrāyaṇam -śaubhrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria