Declension table of ?śaubhika

Deva

MasculineSingularDualPlural
Nominativeśaubhikaḥ śaubhikau śaubhikāḥ
Vocativeśaubhika śaubhikau śaubhikāḥ
Accusativeśaubhikam śaubhikau śaubhikān
Instrumentalśaubhikena śaubhikābhyām śaubhikaiḥ śaubhikebhiḥ
Dativeśaubhikāya śaubhikābhyām śaubhikebhyaḥ
Ablativeśaubhikāt śaubhikābhyām śaubhikebhyaḥ
Genitiveśaubhikasya śaubhikayoḥ śaubhikānām
Locativeśaubhike śaubhikayoḥ śaubhikeṣu

Compound śaubhika -

Adverb -śaubhikam -śaubhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria