Declension table of ?śaubhaneya

Deva

NeuterSingularDualPlural
Nominativeśaubhaneyam śaubhaneye śaubhaneyāni
Vocativeśaubhaneya śaubhaneye śaubhaneyāni
Accusativeśaubhaneyam śaubhaneye śaubhaneyāni
Instrumentalśaubhaneyena śaubhaneyābhyām śaubhaneyaiḥ
Dativeśaubhaneyāya śaubhaneyābhyām śaubhaneyebhyaḥ
Ablativeśaubhaneyāt śaubhaneyābhyām śaubhaneyebhyaḥ
Genitiveśaubhaneyasya śaubhaneyayoḥ śaubhaneyānām
Locativeśaubhaneye śaubhaneyayoḥ śaubhaneyeṣu

Compound śaubhaneya -

Adverb -śaubhaneyam -śaubhaneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria