Declension table of ?śaubhaneya

Deva

MasculineSingularDualPlural
Nominativeśaubhaneyaḥ śaubhaneyau śaubhaneyāḥ
Vocativeśaubhaneya śaubhaneyau śaubhaneyāḥ
Accusativeśaubhaneyam śaubhaneyau śaubhaneyān
Instrumentalśaubhaneyena śaubhaneyābhyām śaubhaneyaiḥ śaubhaneyebhiḥ
Dativeśaubhaneyāya śaubhaneyābhyām śaubhaneyebhyaḥ
Ablativeśaubhaneyāt śaubhaneyābhyām śaubhaneyebhyaḥ
Genitiveśaubhaneyasya śaubhaneyayoḥ śaubhaneyānām
Locativeśaubhaneye śaubhaneyayoḥ śaubhaneyeṣu

Compound śaubhaneya -

Adverb -śaubhaneyam -śaubhaneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria