Declension table of ?śaubhāñjana

Deva

MasculineSingularDualPlural
Nominativeśaubhāñjanaḥ śaubhāñjanau śaubhāñjanāḥ
Vocativeśaubhāñjana śaubhāñjanau śaubhāñjanāḥ
Accusativeśaubhāñjanam śaubhāñjanau śaubhāñjanān
Instrumentalśaubhāñjanena śaubhāñjanābhyām śaubhāñjanaiḥ śaubhāñjanebhiḥ
Dativeśaubhāñjanāya śaubhāñjanābhyām śaubhāñjanebhyaḥ
Ablativeśaubhāñjanāt śaubhāñjanābhyām śaubhāñjanebhyaḥ
Genitiveśaubhāñjanasya śaubhāñjanayoḥ śaubhāñjanānām
Locativeśaubhāñjane śaubhāñjanayoḥ śaubhāñjaneṣu

Compound śaubhāñjana -

Adverb -śaubhāñjanam -śaubhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria