Declension table of ?śaubhāyanya

Deva

MasculineSingularDualPlural
Nominativeśaubhāyanyaḥ śaubhāyanyau śaubhāyanyāḥ
Vocativeśaubhāyanya śaubhāyanyau śaubhāyanyāḥ
Accusativeśaubhāyanyam śaubhāyanyau śaubhāyanyān
Instrumentalśaubhāyanyena śaubhāyanyābhyām śaubhāyanyaiḥ śaubhāyanyebhiḥ
Dativeśaubhāyanyāya śaubhāyanyābhyām śaubhāyanyebhyaḥ
Ablativeśaubhāyanyāt śaubhāyanyābhyām śaubhāyanyebhyaḥ
Genitiveśaubhāyanyasya śaubhāyanyayoḥ śaubhāyanyānām
Locativeśaubhāyanye śaubhāyanyayoḥ śaubhāyanyeṣu

Compound śaubhāyanya -

Adverb -śaubhāyanyam -śaubhāyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria