Declension table of ?śaubhāyana

Deva

MasculineSingularDualPlural
Nominativeśaubhāyanaḥ śaubhāyanau śaubhāyanāḥ
Vocativeśaubhāyana śaubhāyanau śaubhāyanāḥ
Accusativeśaubhāyanam śaubhāyanau śaubhāyanān
Instrumentalśaubhāyanena śaubhāyanābhyām śaubhāyanaiḥ śaubhāyanebhiḥ
Dativeśaubhāyanāya śaubhāyanābhyām śaubhāyanebhyaḥ
Ablativeśaubhāyanāt śaubhāyanābhyām śaubhāyanebhyaḥ
Genitiveśaubhāyanasya śaubhāyanayoḥ śaubhāyanānām
Locativeśaubhāyane śaubhāyanayoḥ śaubhāyaneṣu

Compound śaubhāyana -

Adverb -śaubhāyanam -śaubhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria