Declension table of ?śauṭīratā

Deva

FeminineSingularDualPlural
Nominativeśauṭīratā śauṭīrate śauṭīratāḥ
Vocativeśauṭīrate śauṭīrate śauṭīratāḥ
Accusativeśauṭīratām śauṭīrate śauṭīratāḥ
Instrumentalśauṭīratayā śauṭīratābhyām śauṭīratābhiḥ
Dativeśauṭīratāyai śauṭīratābhyām śauṭīratābhyaḥ
Ablativeśauṭīratāyāḥ śauṭīratābhyām śauṭīratābhyaḥ
Genitiveśauṭīratāyāḥ śauṭīratayoḥ śauṭīratānām
Locativeśauṭīratāyām śauṭīratayoḥ śauṭīratāsu

Adverb -śauṭīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria