Declension table of ?śauṭīra

Deva

NeuterSingularDualPlural
Nominativeśauṭīram śauṭīre śauṭīrāṇi
Vocativeśauṭīra śauṭīre śauṭīrāṇi
Accusativeśauṭīram śauṭīre śauṭīrāṇi
Instrumentalśauṭīreṇa śauṭīrābhyām śauṭīraiḥ
Dativeśauṭīrāya śauṭīrābhyām śauṭīrebhyaḥ
Ablativeśauṭīrāt śauṭīrābhyām śauṭīrebhyaḥ
Genitiveśauṭīrasya śauṭīrayoḥ śauṭīrāṇām
Locativeśauṭīre śauṭīrayoḥ śauṭīreṣu

Compound śauṭīra -

Adverb -śauṭīram -śauṭīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria