Declension table of ?śauṣkala

Deva

MasculineSingularDualPlural
Nominativeśauṣkalaḥ śauṣkalau śauṣkalāḥ
Vocativeśauṣkala śauṣkalau śauṣkalāḥ
Accusativeśauṣkalam śauṣkalau śauṣkalān
Instrumentalśauṣkalena śauṣkalābhyām śauṣkalaiḥ śauṣkalebhiḥ
Dativeśauṣkalāya śauṣkalābhyām śauṣkalebhyaḥ
Ablativeśauṣkalāt śauṣkalābhyām śauṣkalebhyaḥ
Genitiveśauṣkalasya śauṣkalayoḥ śauṣkalānām
Locativeśauṣkale śauṣkalayoḥ śauṣkaleṣu

Compound śauṣkala -

Adverb -śauṣkalam -śauṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria